THE SINGLE BEST STRATEGY TO USE FOR BHAIRAV KAVACH

The Single Best Strategy To Use For bhairav kavach

The Single Best Strategy To Use For bhairav kavach

Blog Article



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

ॐ बटुकायेति कीलकं ममाभीष्टसिध्यर्थे जपे विनियोगः ।



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

  

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

Empowerment and Braveness: Putting on the Kavach is believed to instill a way of empowerment and bravery, making it possible for individuals to deal with existence’s difficulties with read more resilience and resolve.

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

Report this page